Showing posts from August, 2019Show All
संस्कृत में " लट् , लिट् , लुट् , लृट् , लेट् , लोट् , लङ् , लिङ् , लुङ् , लृङ् " – ये दस लकार होते हैं
सस्कृंत नीतिवणी-परोपकाराय फलन्ति वृक्षाः
चाणक्यः नीतिः प्रथमः अध्यायः ५  श्लोकाः(Chanakya Niti First Chapter 5 Verse)
 संस्कृत पठधातु लकाराः(Sanskrit patha dhatu lakaraha)