संस्कृत पठधातु लकाराः
(Sanskrit patha dhatu lakaraha)
संस्कृत पठधातु लकाराः(Sanskrit patha dhatu lakaraha)
पठ् धातु लट् लकारः
पठति पठतः पठन्ति
पठसि पठथः पठथ
पठामि पठाबः पठामः
लङ्ग लकारः
अपठत् अपठताम् अपठन्
अपठः अपठथ अपठत
अपठम् अपठाब अपठाम
लृट् लकारः
पठिष्यति पठिष्यतः पठिष्यन्ति
पठिष्यसि पठिष्यथः पठिष्यथ
पठिष्यमि पठिष्यबः पठिष्यमः
विधिलिङ्ग लकारः
पठेत् पठेताम् पठेयुः
पठेः पठेतम् पठेत
पठेयम् पठेब पठेम
लोट् लकारः
पठातु पठताम् पठन्तु
पठ पठतम् पठत
पठानि पठाब पठाम
भुधातु लट् लकारः
भवति भवतः भवन्ति
भवसि भवथः भवथ
भवामि भवावः भवामः
लङ्ग लकारः
अभवत् अभवतम् अभवन्
अभवः अभतम् अभवत
अभवम् अभवाव अभवाम
लृट् लकारः
भविष्यति भविष्यतः भविष्यन्ति
भविष्यसि भविष्यथः भविष्यथ
भविष्यमि भविष्यावः भविष्यामः
विधिलिङ्ग लकारः
भवित् भवेतम् भवेयुः
भवेः भवेतम् भवेत
भवेयम् भवेव भवेम
लोट् लकारः
भवतु भवताम् भवन्तु
भव भवतम् भवत
भवनि भवाव भवाम
0 Comments